Winamp Logo
Bhagavad Gita Sanskrit Cover
Bhagavad Gita Sanskrit Profile

Bhagavad Gita Sanskrit

Hindi, Religion, 1 Staffel, 21 Episoden, 1 Tag, 4 Std., 49 Protokoll
Über
Bhagavad Gita Sanskrit
Episode Artwork

गुरु-वन्दना

गुरु-वन्दना : ।। ॐ श्री सद्गुरुदेव भगवान् की जय ।। जय सद्गुरुदेवं, परमानन्दं, अमर शरीरं अविकारी।। निर्गुण निर्मूलं, धरि स्थूलं, काटन शूलं भवभारी।। सूरत निज सोहं, कलिमल खोहं, जनमन मोहन छविभारी।। अमरापुर वासी, सब सुख राशी, सदा एकरस निर्विकारी।। अनुभव गम्भीरा, मति के धीरा, अलख फकीरा अवतारी।। योगी अद्वैष्टा, त्रिकाल द्रष्टा, केवल पद आनन्दकारी।। चित्रकूटिंह आयो, अद्वैत लखायो, अनुसुइया आसन मारी।। श्रीपरमहंस स्वामी, अन्तर्यामी, हैं बड़नामी संसारी।। हंसन हितकारी, जग पगुधारी, गर्व प्रहारी उपकारी।। सत्-पंथ चलायो, भरम मिटायो, रूप लखायो करतारी।। यह शिष्य है तेरो, करत निहोरो, मोपर हेरो प्रणधारी।। जय सद्गुरु………भारी।। ।। ॐ ।।
14.12.20179 Protokoll, 36 Sekunden
Episode Artwork

प्राक्कथनम्

भगवान् श्रीकृष्णो यस्मिन् काले गीतायाः सदुपदेशं प्रादात्, तदानीं तस्य मनोभावाः कीदृशा आसन्? ते सर्वे मनोगता भावा वक्तुं न शक्यन्ते। केचन सन्ति भावा वर्णयितुं योग्याः केचन भावभङ्गिमयैव प्रकटयितुमर्हाः, अपरे शेषा भावाः क्रियात्मकाः सन्ति, तान् भावान् कोऽपि जनस्तत्पथमारुह्यैव ज्ञातुं शक्नोति। यस्मिन् स्तरे श्रीकृष्ण आसीत्, तदेव स्तरमात्मसात् कृत्वैव कश्चित् साधनाधनो महापुरुष एव जानाति, यत् गीता किं कथयति? स महापुरुषो गीतायाः वाक्यमेव वारम्वारं नावत्र्तयति, प्रत्युत् गीतोक्तभावान् स्पष्टरूपेण दर्शयति। कुतोहि या स्थितिः कृष्णस्य समक्षमासीत् सैव स्थितिस्तस्य महापुरुषस्य पुरतश्चकास्ति। एतस्मादेव स महापुरुषः सन्निरीक्षते जनान् दर्शयिष्यति, जनेषु तत् सञ्जागरयिष्यति च तत्पथे चालयिष्यत्यपि। पूज्यश्रीपरमहंसजी महाराजा अपि तत् स्तरस्यैव महापुरुषा आसन्। तेषां वाणीभिरन्तः प्रेरणाभिश्च गीतायाः, योऽर्थः सम्प्राप्तः, तस्यैव संकलनं ‘यथार्थगीता’ अस्ति।
14.12.20171 Stunde, 32 Protokoll, 10 Sekunden
Episode Artwork

प्रथमोऽध्याय: (संशयविषादयोग:)

श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसम्वादे ‘संशयविषादयोगो’ नाम प्रथमोऽध्यायः।
14.12.20171 Stunde, 43 Protokoll, 46 Sekunden
Episode Artwork

द्वितीयोऽध्याय: (कर्मजिज्ञासा)

श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसम्वादे ‘कर्मजिज्ञासा’ नाम द्वितीयोऽध्यायः।
14.12.20172 Std., 56 Protokoll, 11 Sekunden
Episode Artwork

तृतीयोऽध्याय: (शत्रुविनाशप्रेरणा)

श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ‘शत्रुविनाशप्रेरणा’ नाम तृतीयोऽध्यायः।
14.12.20171 Stunde, 55 Protokoll, 20 Sekunden
Episode Artwork

चतुर्थोऽध्याय: (यज्ञकर्मस्पष्टीकरणम्)

श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसम्वादे ‘यज्ञकर्मस्पष्टीकरणम्’ नाम चतुर्थोऽध्यायः।
14.12.20172 Std., 22 Protokoll, 26 Sekunden
Episode Artwork

पञ्चमोऽध्याय: (यज्ञभोक्तामहापुरुषस्थमहेश्वर:)

श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसम्वादे ‘‘यज्ञभोक्तामहापुरुषस्थमहेश्वरः’’ नाम पञ्चमोऽध्यायः।
14.12.20171 Stunde, 4 Protokoll, 22 Sekunden
Episode Artwork

षष्ठोऽध्याय: (अभ्यासयोग:)

श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसम्वादे ‘अभ्यासयोगो’ नाम षष्ठोऽध्यायः।
14.12.20171 Stunde, 28 Protokoll, 40 Sekunden
Episode Artwork

सप्तमोऽध्याय: (समग्रबोधः)

श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसम्वादे ‘समग्रबोधः’ नाम सप्तमोऽध्यायः।
14.12.201755 Protokoll, 52 Sekunden
Episode Artwork

अष्टमोऽध्याय: (अक्षरब्रह्मयोग:)

श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसम्वादे ‘अक्षरब्रह्मयोगो’ नामाष्टमोऽध्यायः।
14.12.20171 Stunde, 20 Protokoll, 48 Sekunden
Episode Artwork

नवमोऽध्याय: (राजविद्याजागृति:)

श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसम्वादे ‘राजविद्याजागृति’ नाम नवमोऽध्यायः।
14.12.20171 Stunde, 23 Protokoll, 4 Sekunden
Episode Artwork

दशमोऽध्याय: (विभूतिवर्णनम्)

श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसम्वादे ‘विभूतिवर्णनम्’ नाम दशमोऽध्यायः।
14.12.20171 Stunde, 14 Protokoll, 23 Sekunden
Episode Artwork

एकादशोऽध्याय: (विश्वरूपदर्शनयोग:).

श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसम्वादे ‘विश्वरूपदर्शनयोगो’ नामैका- दशोऽध्यायः।
14.12.20171 Stunde, 40 Protokoll, 21 Sekunden
Episode Artwork

द्वादशोऽध्याय: (भक्तियोग:)

श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसम्वादे ‘भक्तियोगो’ नाम द्वादशोऽध्यायः।
14.12.201737 Protokoll, 54 Sekunden
Episode Artwork

त्रयोदशोऽध्याय: (क्षेत्रक्षेत्रज्ञविभागयोग:)

श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसम्वादे ‘क्षेत्रक्षेत्रज्ञविभागयोगो’ नाम त्रयोदशोऽध्यायः।
14.12.201753 Protokoll, 37 Sekunden
Episode Artwork

चतुर्दशोऽध्याय: (गुणत्रयविभागयोग:)

श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसम्वादे ‘गुणत्रयविभागयोगो’ नाम चतुर्दशोऽध्यायः।
14.12.201744 Protokoll, 4 Sekunden
Episode Artwork

पञ्चदशोऽध्याय: (पुरुषोत्तमयोग:)

श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसम्वादे ‘पुरुषोत्तमयोगो’ नाम पञ्चदशोऽध्यायः।
14.12.201750 Protokoll, 15 Sekunden
Episode Artwork

षोडशोऽध्याय: (दैवासुरसम्पद्विभागयोग:)

श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसम्वादे ‘दैवासुरसम्पद्विभागयोगो’ नाम षोडशोऽध्यायः।
14.12.201742 Protokoll, 53 Sekunden
Episode Artwork

सप्तदशोऽध्याय: (ॐ तत्सत् श्रद्धात्रयविभागयोग:)

श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसम्वादे ‘ॐ तत्सत् श्रद्धात्रयविभागयोगो’ नाम सप्तदशोऽध्यायः।
14.12.201752 Protokoll, 5 Sekunden
Episode Artwork

अष्टादशोऽध्याय: (संन्यासयोग:)

श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसम्वादे ‘संन्यासयोगो’ नामाष्टादशोऽध्यायः।
14.12.20172 Std., 24 Protokoll, 42 Sekunden
Episode Artwork

उपशम:

स सर्वसमर्थोऽविनाशी परमात्मा मानवस्य हृदये निवसति। सम्पूर्णभावेन तस्य शरणं गन्तुं विधानमस्ति, येन शाश्वतं धाम, सदाविद्यमाना- शान्तिस्तथानन्तजीवनस्य, प्राप्तिर्भवति।
14.12.20171 Stunde, 57 Protokoll, 18 Sekunden